1 / 9

Sikshashtakam

Sikshashtakam. (1). Ceto-darpaņa-mārjanam bhava-mahā dāvāgni-nirvāpanam Sreyah-kairava-candrikā-vitaraņam vidyā-vadhū-jeevanam Ãnandāmbudhi-vardhanam prati-padam pūrņāmrtāsvādanam Sarvātma-snapanam param vijayate sri krşna sankîrtanam.

Download Presentation

Sikshashtakam

An Image/Link below is provided (as is) to download presentation Download Policy: Content on the Website is provided to you AS IS for your information and personal use and may not be sold / licensed / shared on other websites without getting consent from its author. Content is provided to you AS IS for your information and personal use only. Download presentation by click this link. While downloading, if for some reason you are not able to download a presentation, the publisher may have deleted the file from their server. During download, if you can't get a presentation, the file might be deleted by the publisher.

E N D

Presentation Transcript


  1. Sikshashtakam (1) Ceto-darpaņa-mārjanam bhava-mahā dāvāgni-nirvāpanam Sreyah-kairava-candrikā-vitaraņam vidyā-vadhū-jeevanam Ãnandāmbudhi-vardhanam prati-padam pūrņāmrtāsvādanam Sarvātma-snapanam param vijayate sri krşna sankîrtanam

  2. Sikshashtakam (2) Nāmnām akāri bahudhā nija-sarva-śaktisTatrārpitā niyamitah smaraņe na kālahEtādrishî tava kripā bhagavan mamāpiDurdaivam îdriśam ihājani nānurāgah

  3. Sikshashtakam (3) Trņād api sunîcena Taror api sahişņunā Amāninā mānadena Kîrtanîyah sadā harih

  4. Sikshashtakam (4) Na dhanam na janam na sundarîmKavitām vā jagadîśa kāmayeMama janmani janmanîśvareBhavatād bhaktir ahaitukî tvayi

  5. Sikshashtakam (5) Ayi nanda-tanūja kinkaramPatitam mām viśame bhavāmbudhauKripayā tava pāda-pankaja-Sthita-dhūlî-sadriśam vicintaya

  6. Sikshashtakam (6) Nayanam galad aśru dhārayāVadanam gadgada ruddhayā girāPulakair nicitam vapuh kadāTava nāma grahaņe bhavişyati

  7. Sikshashtakam (7) Yugāyitam nimeşeņaCakşuşā prāvrişāyitamSūnyāyitam jagat sarvamGovinda viraheņa me

  8. Sikshashtakam (8) Âślişya vā pāda ratām pinaştu māmAdarśanān marma-hatām karotu vāYathā tathā vā vidadhātu lampatoMat-prāņa-nāthas tu sa eva nāparah

  9. Sri Krishna Caitanya PrabhuNityananda Sri AdvaitaGadadaraSrivasadi GauraBhaktaVrinda Hare Krishna Hare Krishna, Krishna Krishna Hare Hare Hare Rama Hare Rama, Rama Rama Hare Hare

More Related