1 / 16

Hare Krsna Hare Krsna Krsna Krsna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare

Sri Krsna Caitanya Prabhu Nityananda Sri Advaita Gadadara Srivasadi Gaura Bhakta Vrinda. Hare Krsna Hare Krsna Krsna Krsna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare. Sri Radha Kripa Kataksa. Gokul Bhajan & Vedic Studies North Carolina, USA gokulbhajan.com.

tad
Download Presentation

Hare Krsna Hare Krsna Krsna Krsna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare

An Image/Link below is provided (as is) to download presentation Download Policy: Content on the Website is provided to you AS IS for your information and personal use and may not be sold / licensed / shared on other websites without getting consent from its author. Content is provided to you AS IS for your information and personal use only. Download presentation by click this link. While downloading, if for some reason you are not able to download a presentation, the publisher may have deleted the file from their server. During download, if you can't get a presentation, the file might be deleted by the publisher.

E N D

Presentation Transcript


  1. Sri KrsnaCaitanyaPrabhuNityananda Sri AdvaitaGadadaraSrivasadiGauraBhaktaVrinda Hare Krsna Hare KrsnaKrsnaKrsna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare Sri RadhaKripaKataksa GokulBhajan & Vedic Studies North Carolina, USA gokulbhajan.com

  2. Sri RadhaKripaKataksha 1 Munīndra-vṛnda-vanditetriloka-śoka-hāriṇi Prasanna-vaktra-pańkajenikuñja-bhū-vilāsini Vrajendra-bhānu-nandinivrajendra-sūnu-sańgate Kadākariṣyasīhamāḿ kṛpā-katākṣa-bhājanam

  3. Sri RadhaKripaKataksha 2 Aśoka-vṛkṣa-vallarī-vitāna-maṇḍapa-sthite Pravāla-vāla-pallava-prabhārunāńghri-komale Varābhaya-spurat-kareprabhūta-sampadālaye Kadākariṣyasīhamāḿ kṛpā-katākṣa-bhājanam

  4. Sri RadhaKripaKataksha 3 Anańga-rańga-mańgala-prasańga-bhańgura-bhruvāḿ Savibhramaḿ sasaḿbhramaḿ dṛg-antabāṇa-pātanaiḥ Nirantaraḿ vaśī-kṛta-pratīti-nandanandane Kadākariṣyasīhamāḿ kṛpā-katākṣa-bhājanam

  5. Sri RadhaKripaKataksha 4 Taḍit-suvarṇa-campaka-pradīpta-gaura-vigrahe Mukha-prabhā-parāsta-koţi-śāradendu-maṇḍale Vicitra-citra-sañcarac-cakora-śāva-locane Kadākariṣyasīhamāḿ kṛpā-katākṣa-bhājanam

  6. Sri RadhaKripaKataksha 5 Madonmadāti-yauvanepramoda-māna-maṇḍite Priyānurāga-rañjitekalā-vilāsa-paṇḍite Ananya-dhanya-kuñja-rājya-kāma-keli-kovide Kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

  7. Sri RadhaKripaKataksha 6 Aśeṣa-hāva-bhāva-dhīra-hīra-hāra-bhūṣite Prabhūta-śātakumbha-kumbha-kumbhi kumbha-sustani Praśasta-manda-hāsya-cūrṇa-pūrṇa-saukya-sāgare Kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

  8. Sri RadhaKripaKataksha 7 Mṛnāla-vāla-vallarī-tarańga-rańga-dor-late Latāgra-lāsya-lola-nīla-locanāvalokane Lalal-lulan-milan-manojña-mugdha-mohanāśrite Kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

  9. Sri RadhaKripaKataksha 8 Suvarṇa-mālikāñcita-trirekha-kambu-kaṇţhage Tri-sūtra-mańgalī-guṇa-tri-ratna-dīpti-dīdhiti Salola-nīla-kuntala-prasūna-guccha-gumphite Kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

  10. Sri RadhaKripaKataksha 9 Nitamba-bimba-lambamāna-puṣpa-mekhalā-guṇe Praśasta-ratna-kińkiṇī-kalāpa-madhya-mañjule Karīndra-śuṇḍa-daṇḍikāvaroha-saubhagoruke Kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

  11. Sri RadhaKripaKataksha 10 Aneka-mantra-nāda-mañju-nūpurārava-skhalat- Samāja-rāja-haḿsa-vaḿśa-nikvaṇāti-gaurave Vilola-hema-vallarī-viḍambi-cāru-cańkrame Kadākariṣyasīhamāḿ kṛpā-katākṣa-bhājanam

  12. Sri RadhaKripaKataksha 11 Ananta-koţi-viṣṇu-loka-namra-padmajārcite Himādrijā-pulomajā-viriñcajā-vara-prade Apāra-siddhi-ṛddhi-digdha-sat-padāńgulī-nakhe Kadākariṣyasīhamāḿ kṛpā-katākṣa-bhājanam

  13. Sri RadhaKripaKataksha 12 Makheśvarikriyeśvarisvadheśvarisureśvari Triveda-bhāratīśvaripramāṇa-śāsaneśvari Rameśvarikṣameśvaripramoda-kānaneśvari VrajeśvarivrajādhipeŚrī-rādhikenamo ’stute

  14. Sri RadhaKripaKataksha 13 Itīmamādbhutaḿ stavaḿ niśamyabhānu-nandinī Karotusantataḿ janaḿ kṛpā-kaţākṣa-bhājanam Bhavettadaivasañcita-trirūpa-karma-nāśanaḿ Bhavettadāvrajendra-sūnu-maṇḍala-praveśanam

  15. Sri RadhaKripaKataksha Kadākariṣyasīhamāḿ kṛpā-katākṣa-bhājanam Kadākariṣyasīhamāḿ kṛpā-katākṣa-bhājanam Kadākariṣyasīhamāḿ kṛpā-katākṣa-bhājanam Kadākariṣyasīhamāḿ kṛpā-katākṣa-bhājanam

  16. Sri KrsnaCaitanyaPrabhuNityananda Sri AdvaitaGadadaraSrivasadiGauraBhaktaVrinda Hare Krsna Hare KrsnaKrsnaKrsna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare All glories to Srila Guru Deva.. GokulBhajan & Vedic Studies North Carolina, USA gokulbhajan.com (bkdasa@gmail.com)

More Related