60 likes | 78 Views
This paper presents an analysis of macro-economic factors in the Indian economy, including GDP growth, inflation, capital formation, industrial production, and trade balance. It examines the impact of these factors on various sectors and provides recommendations for policy interventions. The study is conducted by Mr. S.T. Gotpagar, Assistant Professor at Veer Wajekar A.S.C. College in Navi Mumbai.
E N D
AaMtrraYT/IyavyaaparvadoNaI Class: SYBA Sub: Economics Paper: III Presented By Mr.S.T.Gotpagar Asst. Professor, Dept. of Economics Veer Wajekar A.S.C.College, Phunde, Uran, Navi Mumbai
AaMtrraYT/IyavyaaparvadoNaI • BaartacaaAaMtrraYT/Iyavyaapar • inayaaojanakaLatIlaBaartacyaaAayaatinayaa-tItIlabadla\ • Baartacyaainayaa-tIcaIrcanaa • 1.taga • 2.caha • 3.kapUsa • 4,.hstklaa • 5.[MijainayairMgavastU • 6.tyaar kpDo • 7.rsaayanao vasaMbaiQat ]%padnao • 8.caamaDo vacaamaDyaapasaUnatyaarkolaolyaavastU • 9.maasao vamaaSaaMpasaUnabanavalaolaopdaqa- • 10.kccao laaoh • 11.]%paidtvastU
BaartacyaaAayaatIcaIrcanaa • BaartacyaaAayaatItIlamah%vaacyaavastU • 1.poT/aolavatola • 2.saaonao vacaaMdI • 3.yaM~saamaga`I va ]pBaaogyavastU • 4.KaVtola • 5. laaohavapaolaad • 6.Kto va [trvastU • 7.AnnaQaanya
Baartacyaainayaa-tItJaalaolyaarcanaa%makbadlaacaIzLkvaOiSaYTyao:Baartacyaainayaa-tItJaalaolyaarcanaa%makbadlaacaIzLkvaOiSaYTyao: • ]%paidtvastUinayaa-tIvar Bar • poT/aoilayamavastUinayaa-tItGaT • kahIvastUMcyaainayaa-tItvaaZ • inayaa-t vastUMmaQaIlabadla • SaotIAaQaairtvastUMcyaainayaa-tItIlacaZ ]tar • ]%paidtvastUMcaIsaat%yaanaohaoNaarIsaMtuilatinayaa-t • kahIvastUMcyaainayaa-tIvarivapirtpirNaama • inayaa-t p`aQaanya • maUlyavaiQa-t vastU
Aayaatinayaa-t QaaorNaacaIp`mauKvaOiSaYTyao 1.navaIna Aaiqa-k QaaorNa : 5vaYaa-saazI maMjaUr 2.AagaavaU prvaanaaQaaorNa: 12to 15maihnao inayaa-tIAgaaodr 3.inayaa-t p`ao%saahnaBaaMDvalaIvastUyaaojanaa 4.inayaa-t vavyaapargaRho: 5.inayaa-tiBamauK koMd`: 6.SaotI ivakasaalaacaalanaa: 7.Aayaat inaba-MQa: 8.Katopuistka yaaojanaa : 9.kccaa maalaavairlaAayaatjakatsavalat: 10.Gasaara inakYa: [lao@T/a^ina@savastUMsaazI 70% 11.saa^FTvaoAr yauinaTsaazIivaSaoYasauivaQaa: saa^FTvaoArinayaa-t kuirArsaovaaAa^nalaa[naDaTa T/ansafr [. 12.laGauVaoga : ivaSaoYaAayaatprvaanaaQaaorNa 13.SaUnya inayaa-t kr : 5 kaoTIva$na 20 kaoTIpya-Mt vaaZivalaI
Thank You Thank You