230 likes | 241 Views
Memorize the powerful verses from the Srimad Bhagavatam, the sacred text of Hinduism, to deepen your spiritual understanding. Enhance your knowledge and find inner peace through the recitation of these verses.
E N D
Srimad Bhagavatam Memorization Verses
SB 1.1.1 oḿ namobhagavatevāsudevāya janmādyasyayato 'nvayāditarataś cārtheṣvabhijñaḥ svarāṭ tene brahma hṛdāyaādi-kavaye muhyantiyatsūrayaḥ tejo-vāri-mṛdāḿ yathāvinimayo yatra tri-sargo 'mṛṣā dhāmnāsvenasadānirasta-kuhakaḿ satyaḿ paraḿ dhīmahi
SB 1.1.2 dharmaḥ projjhita-kaitavo 'tra paramonirmatsarāṇāḿ satāḿ vedyaḿ vāstavamatravastu śivadaḿ tāpa-trayonmūlanam śrīmad-bhāgavatemahā-muni-kṛte kiḿ vāparairīśvaraḥ sadyohṛdyavarudhyate 'tra kṛtibhiḥ śuśrūṣubhistat-kṣaṇāt
SB 1.1.10 prāyeṇālpāyuṣaḥ sabhya kalāvasminyugejanāḥ mandāḥ sumanda-matayo manda-bhāgyāhyupadrutāḥ
SB 1.2.4 nārāyaṇaḿ namaskṛtya naraḿ caivanarottamam devīḿ sarasvatīḿ vyāsaḿ tatojayamudīrayeṭ
SB 1.2.6 savaipuḿsāḿ parodharmo yatobhaktiradhokṣaje ahaitukyapratihatā yayātmāsuprasīdati
SB 1.2.7 vāsudevebhagavati bhakti-yogaḥ prayojitaḥ janayatyāśuvairāgyaḿ jñānaḿ cayadahaitukam
SB 1.2.8 dharmaḥ svanuṣṭhitaḥ puḿsāḿ viṣvaksena-kathāsu yaḥ notpādayedyadiratiḿ śramaeva hi kevalam
SB 1.2.11 vadanti tat tattva-vidas tattvaḿ yajjñānamadvayam brahmetiparamātmeti bhagavānitiśabdyate
SB 1.2.13 ataḥ pumbhirdvija-śreṣṭhā varṇāśrama-vibhāgaśaḥ svanuṣṭhitasyadharmasya saḿsiddhirhari-toṣaṇam
SB 1.2.17 śṛṇvatāḿ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ hṛdyantaḥ sthohyabhadrāṇi vidhunotisuhṛtsatām
SB 1.2.18 naṣṭa-prāyeṣvabhadreṣu nityaḿ bhāgavata-sevayā bhagavatyuttama-śloke bhaktirbhavatinaiṣṭhikī
SB 1.2.19 tadā rajas-tamo-bhāvāḥ kāma-lobhādayaś ca ye ceta etair anāviddhaḿ sthitaḿ sattve prasīdati
SB 1.3.20 avatāre ṣoḍaśame paśyan brahma-druho nṛpān triḥ-sapta-kṛtvaḥ kupito niḥ-kṣatrām akaron mahīm
SB 1.3.28 ete cāḿśa-kalāḥ puḿsaḥ kṛṣṇas tu bhagavān svayam indrāri-vyākulaḿ lokaḿ mṛḍayanti yuge yuge
SB 1.3.43 kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha kalau naṣṭa-dṛśām eṣa purāṇārko 'dhunoditaḥ
SB 1.5.10 na yad vacaś citra-padaḿ harer yaśo jagat-pavitraḿ pragṛṇīta karhicit tad vāyasaḿ tīrtham uśanti mānasā na yatra haḿsā niramanty uśik-kṣayāḥ
SB 1.5.11 tad-vāg-visargo janatāgha-viplavo yasmin prati-ślokam abaddhavaty api nāmāny anantasya yaśo 'ńkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ
SB 1.5.17 tyaktvā sva-dharmaḿ caraṇāmbujaḿ harer bhajann apakvo 'tha patet tato yadi yatra kva vābhadram abhūd amuṣya kiḿ ko vārtha āpto 'bhajatāḿ sva-dharmataḥ
SB 1.7.10 sūta uvāca ātmārāmāś ca munayo nirgranthā apy urukrame kurvanty ahaitukīḿ bhaktim ittham-bhūta-guṇo hariḥ
SB 1.8.25 vipadaḥ santu tāḥ śaśvat tatra tatra jagad-guro bhavato darśanaḿ yat syād apunar bhava-darśanam
SB 1.8.26 janmaiśvarya-śruta-śrībhir edhamāna-madaḥ pumān naivārhaty abhidhātuḿ vai tvām akiñcana-gocaram
SB 1.13.10 bhavad-vidhā bhāgavatās tīrtha-bhūtāḥ svayaḿ vibho tīrthī-kurvanti tīrthāni svāntaḥ-sthena gadābhṛtā